B 141-9 Yoginīhṛdaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 141/9
Title: Yoginīhṛdaya
Dimensions: 29 x 10 cm x 128 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1952
Acc No.: NAK 1/42
Remarks:
Reel No. B 141-9 Inventory No. 83425
Title Yoginīhṛdayadīpikā
Author Amṛtānandanātha
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari, Newari
Material Nepali paper
State incomplete, missing folio: 1
Size 29.0 x 10.0 cm
Folios 128
Lines per Folio 7
Foliation figures in the upper left-hand margin under the abbreviation yo.ṭī. and in the lower right-hand margin under the word rāmaḥ on the verso
Date of Copying SAM 1952
Place of Deposit NAK
Accession No. 1/42
Manuscript Features
Excerpts
Beginning
///ntre sūcitārthān parāparān |
vyaktīkarttuṃ prayatate yoginīhṛdaye[ʼ]dhunā ||
mānuṣīṃ hṛdayaṃ marttyo vetti naiko[ʼ]pi tatvataḥ |
yoginīhṛdayaṃ jñātuṃ kaḥ samarthaḥ śivaṃ vinā ||
ana⟪yo⟫nyot(!)ghāṭitaṃ divyāgamakośagṛhāntaraṃ ||
uddhātyate (!) mayedānīṃ mahārtho gṛhyatām budhau (!) || (fol. 2r1–2)
End
dṛṣṭvā śrutiśivaḥ svādum anuktoṭa(!)śrā(!)tidu(!)khita iti tantrāntaroktarītyā dṛśyamānam api upadeśahīno na paśyati niṣkalaḥ śive buddhyā iti niṣkalaparaśivatādātmyāparokṣānubhavaśālī(!)gurukaṭākṣavīkṣaṇajhaṭita(!)māyājālaḥ parisphuratpana(!)maśivāhantānijñānaḥ kathañcin na viciṃtayed iti sarvatra samabhāvaṃ kathañcin na paśyatīty arthaḥ ||
śivenātirahasyatvād avispaṣṭatayoditaṃ ||
tadrūpanāthacaraṇāvṛtaṃ kṣemākṣemacyutaṃ || || (fol. 128v3–7)
Colophon
iti śrīmatparamayogīndrapuṇyānandaśiṣyāmṛtānandanāthayogipravaraviracitāyāṃ yoginīhṛdayadīpikāyāṃ pūjāsaṃketas tṛtīyaḥ paṭalaḥ samāptamḥ (!) || || śubham || ❁ || ❁ || ❁ ||
svasti śrīsamvat 1952 sālamitipauṣaśudi 30 roja 2 śubham || ❁ || ❁ || (fol. 128v7– 129r3)
Microfilm Details
Reel No. B 141/9
Date of Filming 26-10-1971
Exposures 140
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 38v–39r, 50v–51r, 53v–55r, 58v–59r, 96v–97r, 98v–99r 124v–125r and 127v–128r
Catalogued by BK
Date 05-10-2007
Bibliography