B 141-9 Yoginīhṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 141/9
Title: Yoginīhṛdaya
Dimensions: 29 x 10 cm x 128 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1952
Acc No.: NAK 1/42
Remarks:


Reel No. B 141-9 Inventory No. 83425

Title Yoginīhṛdayadīpikā

Author Amṛtānandanātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari, Newari

Material Nepali paper

State incomplete, missing folio: 1

Size 29.0 x 10.0 cm

Folios 128

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation yo.ṭī. and in the lower right-hand margin under the word rāmaḥ on the verso

Date of Copying SAM 1952

Place of Deposit NAK

Accession No. 1/42

Manuscript Features

Excerpts

Beginning

///ntre sūcitārthān parāparān |

vyaktīkarttuṃ prayatate yoginīhṛdaye[ʼ]dhunā ||

mānuṣīṃ hṛdayaṃ marttyo vetti naiko[ʼ]pi tatvataḥ |

yoginīhṛdayaṃ jñātuṃ kaḥ samarthaḥ śivaṃ vinā ||

ana⟪yo⟫nyot(!)ghāṭitaṃ divyāgamakośagṛhāntaraṃ ||

uddhātyate (!) mayedānīṃ mahārtho gṛhyatām budhau (!) || (fol. 2r1–2)

End

dṛṣṭvā śrutiśivaḥ svādum anuktoṭa(!)śrā(!)tidu(!)khita iti tantrāntaroktarītyā dṛśyamānam api upadeśahīno na paśyati niṣkalaḥ śive buddhyā iti niṣkalaparaśivatādātmyāparokṣānubhavaśālī(!)gurukaṭākṣavīkṣaṇajhaṭita(!)māyājālaḥ parisphuratpana(!)maśivāhantānijñānaḥ kathañcin na viciṃtayed iti sarvatra samabhāvaṃ kathañcin na paśyatīty arthaḥ ||

śivenātirahasyatvād avispaṣṭatayoditaṃ ||

tadrūpanāthacaraṇāvṛtaṃ kṣemākṣemacyutaṃ ||     || (fol. 128v3–7)

Colophon

 iti śrīmatparamayogīndrapuṇyānandaśiṣyāmṛtānandanāthayogipravaraviracitāyāṃ yoginīhṛdayadīpikāyāṃ pūjāsaṃketas tṛtīyaḥ paṭalaḥ samāptamḥ (!) || || śubham ||    ❁  || ❁ || ❁ ||

svasti śrīsamvat 1952 sālamitipauṣaśudi 30 roja 2 śubham ||    ❁  || ❁ || (fol. 128v7– 129r3)

Microfilm Details

Reel No. B 141/9

Date of Filming 26-10-1971

Exposures 140

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 38v–39r, 50v–51r, 53v–55r, 58v–59r, 96v–97r, 98v–99r 124v–125r and 127v–128r

Catalogued by BK

Date 05-10-2007

Bibliography